Declension table of ?pārdākīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārdākī | pārdākyau | pārdākyaḥ |
Vocative | pārdāki | pārdākyau | pārdākyaḥ |
Accusative | pārdākīm | pārdākyau | pārdākīḥ |
Instrumental | pārdākyā | pārdākībhyām | pārdākībhiḥ |
Dative | pārdākyai | pārdākībhyām | pārdākībhyaḥ |
Ablative | pārdākyāḥ | pārdākībhyām | pārdākībhyaḥ |
Genitive | pārdākyāḥ | pārdākyoḥ | pārdākīnām |
Locative | pārdākyām | pārdākyoḥ | pārdākīṣu |