Declension table of ?pārasīkāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārasīkā | pārasīke | pārasīkāḥ |
Vocative | pārasīke | pārasīke | pārasīkāḥ |
Accusative | pārasīkām | pārasīke | pārasīkāḥ |
Instrumental | pārasīkayā | pārasīkābhyām | pārasīkābhiḥ |
Dative | pārasīkāyai | pārasīkābhyām | pārasīkābhyaḥ |
Ablative | pārasīkāyāḥ | pārasīkābhyām | pārasīkābhyaḥ |
Genitive | pārasīkāyāḥ | pārasīkayoḥ | pārasīkānām |
Locative | pārasīkāyām | pārasīkayoḥ | pārasīkāsu |