Declension table of ?pāramahaṃsīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāramahaṃsī | pāramahaṃsyau | pāramahaṃsyaḥ |
Vocative | pāramahaṃsi | pāramahaṃsyau | pāramahaṃsyaḥ |
Accusative | pāramahaṃsīm | pāramahaṃsyau | pāramahaṃsīḥ |
Instrumental | pāramahaṃsyā | pāramahaṃsībhyām | pāramahaṃsībhiḥ |
Dative | pāramahaṃsyai | pāramahaṃsībhyām | pāramahaṃsībhyaḥ |
Ablative | pāramahaṃsyāḥ | pāramahaṃsībhyām | pāramahaṃsībhyaḥ |
Genitive | pāramahaṃsyāḥ | pāramahaṃsyoḥ | pāramahaṃsīnām |
Locative | pāramahaṃsyām | pāramahaṃsyoḥ | pāramahaṃsīṣu |