Declension table of ?pāpiṣṭhatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpiṣṭhatamā | pāpiṣṭhatame | pāpiṣṭhatamāḥ |
Vocative | pāpiṣṭhatame | pāpiṣṭhatame | pāpiṣṭhatamāḥ |
Accusative | pāpiṣṭhatamām | pāpiṣṭhatame | pāpiṣṭhatamāḥ |
Instrumental | pāpiṣṭhatamayā | pāpiṣṭhatamābhyām | pāpiṣṭhatamābhiḥ |
Dative | pāpiṣṭhatamāyai | pāpiṣṭhatamābhyām | pāpiṣṭhatamābhyaḥ |
Ablative | pāpiṣṭhatamāyāḥ | pāpiṣṭhatamābhyām | pāpiṣṭhatamābhyaḥ |
Genitive | pāpiṣṭhatamāyāḥ | pāpiṣṭhatamayoḥ | pāpiṣṭhatamānām |
Locative | pāpiṣṭhatamāyām | pāpiṣṭhatamayoḥ | pāpiṣṭhatamāsu |