Declension table of ?pāpakārakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpakārakā | pāpakārake | pāpakārakāḥ |
Vocative | pāpakārake | pāpakārake | pāpakārakāḥ |
Accusative | pāpakārakām | pāpakārake | pāpakārakāḥ |
Instrumental | pāpakārakayā | pāpakārakābhyām | pāpakārakābhiḥ |
Dative | pāpakārakāyai | pāpakārakābhyām | pāpakārakābhyaḥ |
Ablative | pāpakārakāyāḥ | pāpakārakābhyām | pāpakārakābhyaḥ |
Genitive | pāpakārakāyāḥ | pāpakārakayoḥ | pāpakārakāṇām |
Locative | pāpakārakāyām | pāpakārakayoḥ | pāpakārakāsu |