Declension table of ?pāpadā

Deva

FeminineSingularDualPlural
Nominativepāpadā pāpade pāpadāḥ
Vocativepāpade pāpade pāpadāḥ
Accusativepāpadām pāpade pāpadāḥ
Instrumentalpāpadayā pāpadābhyām pāpadābhiḥ
Dativepāpadāyai pāpadābhyām pāpadābhyaḥ
Ablativepāpadāyāḥ pāpadābhyām pāpadābhyaḥ
Genitivepāpadāyāḥ pāpadayoḥ pāpadānām
Locativepāpadāyām pāpadayoḥ pāpadāsu

Adverb -pāpadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria