Declension table of ?pāpādhamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpādhamā | pāpādhame | pāpādhamāḥ |
Vocative | pāpādhame | pāpādhame | pāpādhamāḥ |
Accusative | pāpādhamām | pāpādhame | pāpādhamāḥ |
Instrumental | pāpādhamayā | pāpādhamābhyām | pāpādhamābhiḥ |
Dative | pāpādhamāyai | pāpādhamābhyām | pāpādhamābhyaḥ |
Ablative | pāpādhamāyāḥ | pāpādhamābhyām | pāpādhamābhyaḥ |
Genitive | pāpādhamāyāḥ | pāpādhamayoḥ | pāpādhamānām |
Locative | pāpādhamāyām | pāpādhamayoḥ | pāpādhamāsu |