Declension table of ?pānīyacūrṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pānīyacūrṇikā | pānīyacūrṇike | pānīyacūrṇikāḥ |
Vocative | pānīyacūrṇike | pānīyacūrṇike | pānīyacūrṇikāḥ |
Accusative | pānīyacūrṇikām | pānīyacūrṇike | pānīyacūrṇikāḥ |
Instrumental | pānīyacūrṇikayā | pānīyacūrṇikābhyām | pānīyacūrṇikābhiḥ |
Dative | pānīyacūrṇikāyai | pānīyacūrṇikābhyām | pānīyacūrṇikābhyaḥ |
Ablative | pānīyacūrṇikāyāḥ | pānīyacūrṇikābhyām | pānīyacūrṇikābhyaḥ |
Genitive | pānīyacūrṇikāyāḥ | pānīyacūrṇikayoḥ | pānīyacūrṇikānām |
Locative | pānīyacūrṇikāyām | pānīyacūrṇikayoḥ | pānīyacūrṇikāsu |