Declension table of ?pādakuṭhārikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādakuṭhārikā | pādakuṭhārike | pādakuṭhārikāḥ |
Vocative | pādakuṭhārike | pādakuṭhārike | pādakuṭhārikāḥ |
Accusative | pādakuṭhārikām | pādakuṭhārike | pādakuṭhārikāḥ |
Instrumental | pādakuṭhārikayā | pādakuṭhārikābhyām | pādakuṭhārikābhiḥ |
Dative | pādakuṭhārikāyai | pādakuṭhārikābhyām | pādakuṭhārikābhyaḥ |
Ablative | pādakuṭhārikāyāḥ | pādakuṭhārikābhyām | pādakuṭhārikābhyaḥ |
Genitive | pādakuṭhārikāyāḥ | pādakuṭhārikayoḥ | pādakuṭhārikāṇām |
Locative | pādakuṭhārikāyām | pādakuṭhārikayoḥ | pādakuṭhārikāsu |