Declension table of ?pāṭūpaṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṭūpaṭā | pāṭūpaṭe | pāṭūpaṭāḥ |
Vocative | pāṭūpaṭe | pāṭūpaṭe | pāṭūpaṭāḥ |
Accusative | pāṭūpaṭām | pāṭūpaṭe | pāṭūpaṭāḥ |
Instrumental | pāṭūpaṭayā | pāṭūpaṭābhyām | pāṭūpaṭābhiḥ |
Dative | pāṭūpaṭāyai | pāṭūpaṭābhyām | pāṭūpaṭābhyaḥ |
Ablative | pāṭūpaṭāyāḥ | pāṭūpaṭābhyām | pāṭūpaṭābhyaḥ |
Genitive | pāṭūpaṭāyāḥ | pāṭūpaṭayoḥ | pāṭūpaṭānām |
Locative | pāṭūpaṭāyām | pāṭūpaṭayoḥ | pāṭūpaṭāsu |