Declension table of ?pāṇimānikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇimānikā | pāṇimānike | pāṇimānikāḥ |
Vocative | pāṇimānike | pāṇimānike | pāṇimānikāḥ |
Accusative | pāṇimānikām | pāṇimānike | pāṇimānikāḥ |
Instrumental | pāṇimānikayā | pāṇimānikābhyām | pāṇimānikābhiḥ |
Dative | pāṇimānikāyai | pāṇimānikābhyām | pāṇimānikābhyaḥ |
Ablative | pāṇimānikāyāḥ | pāṇimānikābhyām | pāṇimānikābhyaḥ |
Genitive | pāṇimānikāyāḥ | pāṇimānikayoḥ | pāṇimānikānām |
Locative | pāṇimānikāyām | pāṇimānikayoḥ | pāṇimānikāsu |