Declension table of ?pāṇḍulomaparṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇḍulomaparṇī | pāṇḍulomaparṇyau | pāṇḍulomaparṇyaḥ |
Vocative | pāṇḍulomaparṇi | pāṇḍulomaparṇyau | pāṇḍulomaparṇyaḥ |
Accusative | pāṇḍulomaparṇīm | pāṇḍulomaparṇyau | pāṇḍulomaparṇīḥ |
Instrumental | pāṇḍulomaparṇyā | pāṇḍulomaparṇībhyām | pāṇḍulomaparṇībhiḥ |
Dative | pāṇḍulomaparṇyai | pāṇḍulomaparṇībhyām | pāṇḍulomaparṇībhyaḥ |
Ablative | pāṇḍulomaparṇyāḥ | pāṇḍulomaparṇībhyām | pāṇḍulomaparṇībhyaḥ |
Genitive | pāṇḍulomaparṇyāḥ | pāṇḍulomaparṇyoḥ | pāṇḍulomaparṇīnām |
Locative | pāṇḍulomaparṇyām | pāṇḍulomaparṇyoḥ | pāṇḍulomaparṇīṣu |