Declension table of ?paṇyavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇyavatā | paṇyavate | paṇyavatāḥ |
Vocative | paṇyavate | paṇyavate | paṇyavatāḥ |
Accusative | paṇyavatām | paṇyavate | paṇyavatāḥ |
Instrumental | paṇyavatayā | paṇyavatābhyām | paṇyavatābhiḥ |
Dative | paṇyavatāyai | paṇyavatābhyām | paṇyavatābhyaḥ |
Ablative | paṇyavatāyāḥ | paṇyavatābhyām | paṇyavatābhyaḥ |
Genitive | paṇyavatāyāḥ | paṇyavatayoḥ | paṇyavatānām |
Locative | paṇyavatāyām | paṇyavatayoḥ | paṇyavatāsu |