Declension table of ?pṛśniparṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛśniparṇikā | pṛśniparṇike | pṛśniparṇikāḥ |
Vocative | pṛśniparṇike | pṛśniparṇike | pṛśniparṇikāḥ |
Accusative | pṛśniparṇikām | pṛśniparṇike | pṛśniparṇikāḥ |
Instrumental | pṛśniparṇikayā | pṛśniparṇikābhyām | pṛśniparṇikābhiḥ |
Dative | pṛśniparṇikāyai | pṛśniparṇikābhyām | pṛśniparṇikābhyaḥ |
Ablative | pṛśniparṇikāyāḥ | pṛśniparṇikābhyām | pṛśniparṇikābhyaḥ |
Genitive | pṛśniparṇikāyāḥ | pṛśniparṇikayoḥ | pṛśniparṇikānām |
Locative | pṛśniparṇikāyām | pṛśniparṇikayoḥ | pṛśniparṇikāsu |