Declension table of ?pṛthuṣṭukāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthuṣṭukā | pṛthuṣṭuke | pṛthuṣṭukāḥ |
Vocative | pṛthuṣṭuke | pṛthuṣṭuke | pṛthuṣṭukāḥ |
Accusative | pṛthuṣṭukām | pṛthuṣṭuke | pṛthuṣṭukāḥ |
Instrumental | pṛthuṣṭukayā | pṛthuṣṭukābhyām | pṛthuṣṭukābhiḥ |
Dative | pṛthuṣṭukāyai | pṛthuṣṭukābhyām | pṛthuṣṭukābhyaḥ |
Ablative | pṛthuṣṭukāyāḥ | pṛthuṣṭukābhyām | pṛthuṣṭukābhyaḥ |
Genitive | pṛthuṣṭukāyāḥ | pṛthuṣṭukayoḥ | pṛthuṣṭukānām |
Locative | pṛthuṣṭukāyām | pṛthuṣṭukayoḥ | pṛthuṣṭukāsu |