Declension table of ?pṛthivīpratiṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛthivīpratiṣṭhā | pṛthivīpratiṣṭhe | pṛthivīpratiṣṭhāḥ |
Vocative | pṛthivīpratiṣṭhe | pṛthivīpratiṣṭhe | pṛthivīpratiṣṭhāḥ |
Accusative | pṛthivīpratiṣṭhām | pṛthivīpratiṣṭhe | pṛthivīpratiṣṭhāḥ |
Instrumental | pṛthivīpratiṣṭhayā | pṛthivīpratiṣṭhābhyām | pṛthivīpratiṣṭhābhiḥ |
Dative | pṛthivīpratiṣṭhāyai | pṛthivīpratiṣṭhābhyām | pṛthivīpratiṣṭhābhyaḥ |
Ablative | pṛthivīpratiṣṭhāyāḥ | pṛthivīpratiṣṭhābhyām | pṛthivīpratiṣṭhābhyaḥ |
Genitive | pṛthivīpratiṣṭhāyāḥ | pṛthivīpratiṣṭhayoḥ | pṛthivīpratiṣṭhānām |
Locative | pṛthivīpratiṣṭhāyām | pṛthivīpratiṣṭhayoḥ | pṛthivīpratiṣṭhāsu |