Declension table of ?pṛthaksalilā

Deva

FeminineSingularDualPlural
Nominativepṛthaksalilā pṛthaksalile pṛthaksalilāḥ
Vocativepṛthaksalile pṛthaksalile pṛthaksalilāḥ
Accusativepṛthaksalilām pṛthaksalile pṛthaksalilāḥ
Instrumentalpṛthaksalilayā pṛthaksalilābhyām pṛthaksalilābhiḥ
Dativepṛthaksalilāyai pṛthaksalilābhyām pṛthaksalilābhyaḥ
Ablativepṛthaksalilāyāḥ pṛthaksalilābhyām pṛthaksalilābhyaḥ
Genitivepṛthaksalilāyāḥ pṛthaksalilayoḥ pṛthaksalilānām
Locativepṛthaksalilāyām pṛthaksalilayoḥ pṛthaksalilāsu

Adverb -pṛthaksalilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria