Declension table of ?pṛthakparṇī

Deva

FeminineSingularDualPlural
Nominativepṛthakparṇī pṛthakparṇyau pṛthakparṇyaḥ
Vocativepṛthakparṇi pṛthakparṇyau pṛthakparṇyaḥ
Accusativepṛthakparṇīm pṛthakparṇyau pṛthakparṇīḥ
Instrumentalpṛthakparṇyā pṛthakparṇībhyām pṛthakparṇībhiḥ
Dativepṛthakparṇyai pṛthakparṇībhyām pṛthakparṇībhyaḥ
Ablativepṛthakparṇyāḥ pṛthakparṇībhyām pṛthakparṇībhyaḥ
Genitivepṛthakparṇyāḥ pṛthakparṇyoḥ pṛthakparṇīnām
Locativepṛthakparṇyām pṛthakparṇyoḥ pṛthakparṇīṣu

Compound pṛthakparṇi - pṛthakparṇī -

Adverb -pṛthakparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria