Declension table of ?pṛṣātāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣātā | pṛṣāte | pṛṣātāḥ |
Vocative | pṛṣāte | pṛṣāte | pṛṣātāḥ |
Accusative | pṛṣātām | pṛṣāte | pṛṣātāḥ |
Instrumental | pṛṣātayā | pṛṣātābhyām | pṛṣātābhiḥ |
Dative | pṛṣātāyai | pṛṣātābhyām | pṛṣātābhyaḥ |
Ablative | pṛṣātāyāḥ | pṛṣātābhyām | pṛṣātābhyaḥ |
Genitive | pṛṣātāyāḥ | pṛṣātayoḥ | pṛṣātānām |
Locative | pṛṣātāyām | pṛṣātayoḥ | pṛṣātāsu |