Declension table of ?pṛṣṭiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣṭiḥ | pṛṣṭī | pṛṣṭayaḥ |
Vocative | pṛṣṭe | pṛṣṭī | pṛṣṭayaḥ |
Accusative | pṛṣṭim | pṛṣṭī | pṛṣṭīḥ |
Instrumental | pṛṣṭyā | pṛṣṭibhyām | pṛṣṭibhiḥ |
Dative | pṛṣṭyai pṛṣṭaye | pṛṣṭibhyām | pṛṣṭibhyaḥ |
Ablative | pṛṣṭyāḥ pṛṣṭeḥ | pṛṣṭibhyām | pṛṣṭibhyaḥ |
Genitive | pṛṣṭyāḥ pṛṣṭeḥ | pṛṣṭyoḥ | pṛṣṭīnām |
Locative | pṛṣṭyām pṛṣṭau | pṛṣṭyoḥ | pṛṣṭiṣu |