Declension table of ?pṛṣṭhapīṭhīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṣṭhapīṭhī | pṛṣṭhapīṭhyau | pṛṣṭhapīṭhyaḥ |
Vocative | pṛṣṭhapīṭhi | pṛṣṭhapīṭhyau | pṛṣṭhapīṭhyaḥ |
Accusative | pṛṣṭhapīṭhīm | pṛṣṭhapīṭhyau | pṛṣṭhapīṭhīḥ |
Instrumental | pṛṣṭhapīṭhyā | pṛṣṭhapīṭhībhyām | pṛṣṭhapīṭhībhiḥ |
Dative | pṛṣṭhapīṭhyai | pṛṣṭhapīṭhībhyām | pṛṣṭhapīṭhībhyaḥ |
Ablative | pṛṣṭhapīṭhyāḥ | pṛṣṭhapīṭhībhyām | pṛṣṭhapīṭhībhyaḥ |
Genitive | pṛṣṭhapīṭhyāḥ | pṛṣṭhapīṭhyoḥ | pṛṣṭhapīṭhīnām |
Locative | pṛṣṭhapīṭhyām | pṛṣṭhapīṭhyoḥ | pṛṣṭhapīṭhīṣu |