Declension table of ?pṛṇākāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pṛṇākā | pṛṇāke | pṛṇākāḥ |
Vocative | pṛṇāke | pṛṇāke | pṛṇākāḥ |
Accusative | pṛṇākām | pṛṇāke | pṛṇākāḥ |
Instrumental | pṛṇākayā | pṛṇākābhyām | pṛṇākābhiḥ |
Dative | pṛṇākāyai | pṛṇākābhyām | pṛṇākābhyaḥ |
Ablative | pṛṇākāyāḥ | pṛṇākābhyām | pṛṇākābhyaḥ |
Genitive | pṛṇākāyāḥ | pṛṇākayoḥ | pṛṇākānām |
Locative | pṛṇākāyām | pṛṇākayoḥ | pṛṇākāsu |