Declension table of ?nyāyamakarandavivecinī

Deva

FeminineSingularDualPlural
Nominativenyāyamakarandavivecinī nyāyamakarandavivecinyau nyāyamakarandavivecinyaḥ
Vocativenyāyamakarandavivecini nyāyamakarandavivecinyau nyāyamakarandavivecinyaḥ
Accusativenyāyamakarandavivecinīm nyāyamakarandavivecinyau nyāyamakarandavivecinīḥ
Instrumentalnyāyamakarandavivecinyā nyāyamakarandavivecinībhyām nyāyamakarandavivecinībhiḥ
Dativenyāyamakarandavivecinyai nyāyamakarandavivecinībhyām nyāyamakarandavivecinībhyaḥ
Ablativenyāyamakarandavivecinyāḥ nyāyamakarandavivecinībhyām nyāyamakarandavivecinībhyaḥ
Genitivenyāyamakarandavivecinyāḥ nyāyamakarandavivecinyoḥ nyāyamakarandavivecinīnām
Locativenyāyamakarandavivecinyām nyāyamakarandavivecinyoḥ nyāyamakarandavivecinīṣu

Compound nyāyamakarandavivecini - nyāyamakarandavivecinī -

Adverb -nyāyamakarandavivecini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria