Declension table of ?nivāvarī

Deva

FeminineSingularDualPlural
Nominativenivāvarī nivāvaryau nivāvaryaḥ
Vocativenivāvari nivāvaryau nivāvaryaḥ
Accusativenivāvarīm nivāvaryau nivāvarīḥ
Instrumentalnivāvaryā nivāvarībhyām nivāvarībhiḥ
Dativenivāvaryai nivāvarībhyām nivāvarībhyaḥ
Ablativenivāvaryāḥ nivāvarībhyām nivāvarībhyaḥ
Genitivenivāvaryāḥ nivāvaryoḥ nivāvarīṇām
Locativenivāvaryām nivāvaryoḥ nivāvarīṣu

Compound nivāvari - nivāvarī -

Adverb -nivāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria