Declension table of ?nivāpadattiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nivāpadattiḥ | nivāpadattī | nivāpadattayaḥ |
Vocative | nivāpadatte | nivāpadattī | nivāpadattayaḥ |
Accusative | nivāpadattim | nivāpadattī | nivāpadattīḥ |
Instrumental | nivāpadattyā | nivāpadattibhyām | nivāpadattibhiḥ |
Dative | nivāpadattyai nivāpadattaye | nivāpadattibhyām | nivāpadattibhyaḥ |
Ablative | nivāpadattyāḥ nivāpadatteḥ | nivāpadattibhyām | nivāpadattibhyaḥ |
Genitive | nivāpadattyāḥ nivāpadatteḥ | nivāpadattyoḥ | nivāpadattīnām |
Locative | nivāpadattyām nivāpadattau | nivāpadattyoḥ | nivāpadattiṣu |