Declension table of ?nirvivikṣatā

Deva

FeminineSingularDualPlural
Nominativenirvivikṣatā nirvivikṣate nirvivikṣatāḥ
Vocativenirvivikṣate nirvivikṣate nirvivikṣatāḥ
Accusativenirvivikṣatām nirvivikṣate nirvivikṣatāḥ
Instrumentalnirvivikṣatayā nirvivikṣatābhyām nirvivikṣatābhiḥ
Dativenirvivikṣatāyai nirvivikṣatābhyām nirvivikṣatābhyaḥ
Ablativenirvivikṣatāyāḥ nirvivikṣatābhyām nirvivikṣatābhyaḥ
Genitivenirvivikṣatāyāḥ nirvivikṣatayoḥ nirvivikṣatānām
Locativenirvivikṣatāyām nirvivikṣatayoḥ nirvivikṣatāsu

Adverb -nirvivikṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria