Declension table of ?nirveśanīyā

Deva

FeminineSingularDualPlural
Nominativenirveśanīyā nirveśanīye nirveśanīyāḥ
Vocativenirveśanīye nirveśanīye nirveśanīyāḥ
Accusativenirveśanīyām nirveśanīye nirveśanīyāḥ
Instrumentalnirveśanīyayā nirveśanīyābhyām nirveśanīyābhiḥ
Dativenirveśanīyāyai nirveśanīyābhyām nirveśanīyābhyaḥ
Ablativenirveśanīyāyāḥ nirveśanīyābhyām nirveśanīyābhyaḥ
Genitivenirveśanīyāyāḥ nirveśanīyayoḥ nirveśanīyānām
Locativenirveśanīyāyām nirveśanīyayoḥ nirveśanīyāsu

Adverb -nirveśanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria