Declension table of ?nirvāhakatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirvāhakatā | nirvāhakate | nirvāhakatāḥ |
Vocative | nirvāhakate | nirvāhakate | nirvāhakatāḥ |
Accusative | nirvāhakatām | nirvāhakate | nirvāhakatāḥ |
Instrumental | nirvāhakatayā | nirvāhakatābhyām | nirvāhakatābhiḥ |
Dative | nirvāhakatāyai | nirvāhakatābhyām | nirvāhakatābhyaḥ |
Ablative | nirvāhakatāyāḥ | nirvāhakatābhyām | nirvāhakatābhyaḥ |
Genitive | nirvāhakatāyāḥ | nirvāhakatayoḥ | nirvāhakatānām |
Locative | nirvāhakatāyām | nirvāhakatayoḥ | nirvāhakatāsu |