Declension table of ?niruṣṇīṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niruṣṇīṣā | niruṣṇīṣe | niruṣṇīṣāḥ |
Vocative | niruṣṇīṣe | niruṣṇīṣe | niruṣṇīṣāḥ |
Accusative | niruṣṇīṣām | niruṣṇīṣe | niruṣṇīṣāḥ |
Instrumental | niruṣṇīṣayā | niruṣṇīṣābhyām | niruṣṇīṣābhiḥ |
Dative | niruṣṇīṣāyai | niruṣṇīṣābhyām | niruṣṇīṣābhyaḥ |
Ablative | niruṣṇīṣāyāḥ | niruṣṇīṣābhyām | niruṣṇīṣābhyaḥ |
Genitive | niruṣṇīṣāyāḥ | niruṣṇīṣayoḥ | niruṣṇīṣāṇām |
Locative | niruṣṇīṣāyām | niruṣṇīṣayoḥ | niruṣṇīṣāsu |