Declension table of ?nirmūlatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmūlatā | nirmūlate | nirmūlatāḥ |
Vocative | nirmūlate | nirmūlate | nirmūlatāḥ |
Accusative | nirmūlatām | nirmūlate | nirmūlatāḥ |
Instrumental | nirmūlatayā | nirmūlatābhyām | nirmūlatābhiḥ |
Dative | nirmūlatāyai | nirmūlatābhyām | nirmūlatābhyaḥ |
Ablative | nirmūlatāyāḥ | nirmūlatābhyām | nirmūlatābhyaḥ |
Genitive | nirmūlatāyāḥ | nirmūlatayoḥ | nirmūlatānām |
Locative | nirmūlatāyām | nirmūlatayoḥ | nirmūlatāsu |