Declension table of ?nirmakṣikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirmakṣikā | nirmakṣike | nirmakṣikāḥ |
Vocative | nirmakṣike | nirmakṣike | nirmakṣikāḥ |
Accusative | nirmakṣikām | nirmakṣike | nirmakṣikāḥ |
Instrumental | nirmakṣikayā | nirmakṣikābhyām | nirmakṣikābhiḥ |
Dative | nirmakṣikāyai | nirmakṣikābhyām | nirmakṣikābhyaḥ |
Ablative | nirmakṣikāyāḥ | nirmakṣikābhyām | nirmakṣikābhyaḥ |
Genitive | nirmakṣikāyāḥ | nirmakṣikayoḥ | nirmakṣikāṇām |
Locative | nirmakṣikāyām | nirmakṣikayoḥ | nirmakṣikāsu |