Declension table of ?nirguṇakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirguṇakā | nirguṇake | nirguṇakāḥ |
Vocative | nirguṇake | nirguṇake | nirguṇakāḥ |
Accusative | nirguṇakām | nirguṇake | nirguṇakāḥ |
Instrumental | nirguṇakayā | nirguṇakābhyām | nirguṇakābhiḥ |
Dative | nirguṇakāyai | nirguṇakābhyām | nirguṇakābhyaḥ |
Ablative | nirguṇakāyāḥ | nirguṇakābhyām | nirguṇakābhyaḥ |
Genitive | nirguṇakāyāḥ | nirguṇakayoḥ | nirguṇakānām |
Locative | nirguṇakāyām | nirguṇakayoḥ | nirguṇakāsu |