Declension table of ?nirdantāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirdantā | nirdante | nirdantāḥ |
Vocative | nirdante | nirdante | nirdantāḥ |
Accusative | nirdantām | nirdante | nirdantāḥ |
Instrumental | nirdantayā | nirdantābhyām | nirdantābhiḥ |
Dative | nirdantāyai | nirdantābhyām | nirdantābhyaḥ |
Ablative | nirdantāyāḥ | nirdantābhyām | nirdantābhyaḥ |
Genitive | nirdantāyāḥ | nirdantayoḥ | nirdantānām |
Locative | nirdantāyām | nirdantayoḥ | nirdantāsu |