Declension table of ?nimittavedhinī

Deva

FeminineSingularDualPlural
Nominativenimittavedhinī nimittavedhinyau nimittavedhinyaḥ
Vocativenimittavedhini nimittavedhinyau nimittavedhinyaḥ
Accusativenimittavedhinīm nimittavedhinyau nimittavedhinīḥ
Instrumentalnimittavedhinyā nimittavedhinībhyām nimittavedhinībhiḥ
Dativenimittavedhinyai nimittavedhinībhyām nimittavedhinībhyaḥ
Ablativenimittavedhinyāḥ nimittavedhinībhyām nimittavedhinībhyaḥ
Genitivenimittavedhinyāḥ nimittavedhinyoḥ nimittavedhinīnām
Locativenimittavedhinyām nimittavedhinyoḥ nimittavedhinīṣu

Compound nimittavedhini - nimittavedhinī -

Adverb -nimittavedhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria