Declension table of ?nīcāvagāhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nīcāvagāhā | nīcāvagāhe | nīcāvagāhāḥ |
Vocative | nīcāvagāhe | nīcāvagāhe | nīcāvagāhāḥ |
Accusative | nīcāvagāhām | nīcāvagāhe | nīcāvagāhāḥ |
Instrumental | nīcāvagāhayā | nīcāvagāhābhyām | nīcāvagāhābhiḥ |
Dative | nīcāvagāhāyai | nīcāvagāhābhyām | nīcāvagāhābhyaḥ |
Ablative | nīcāvagāhāyāḥ | nīcāvagāhābhyām | nīcāvagāhābhyaḥ |
Genitive | nīcāvagāhāyāḥ | nīcāvagāhayoḥ | nīcāvagāhānām |
Locative | nīcāvagāhāyām | nīcāvagāhayoḥ | nīcāvagāhāsu |