Declension table of ?niṣpāditāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣpāditā | niṣpādite | niṣpāditāḥ |
Vocative | niṣpādite | niṣpādite | niṣpāditāḥ |
Accusative | niṣpāditām | niṣpādite | niṣpāditāḥ |
Instrumental | niṣpāditayā | niṣpāditābhyām | niṣpāditābhiḥ |
Dative | niṣpāditāyai | niṣpāditābhyām | niṣpāditābhyaḥ |
Ablative | niṣpāditāyāḥ | niṣpāditābhyām | niṣpāditābhyaḥ |
Genitive | niṣpāditāyāḥ | niṣpāditayoḥ | niṣpāditānām |
Locative | niṣpāditāyām | niṣpāditayoḥ | niṣpāditāsu |