Declension table of ?niṣkiṇī

Deva

FeminineSingularDualPlural
Nominativeniṣkiṇī niṣkiṇyau niṣkiṇyaḥ
Vocativeniṣkiṇi niṣkiṇyau niṣkiṇyaḥ
Accusativeniṣkiṇīm niṣkiṇyau niṣkiṇīḥ
Instrumentalniṣkiṇyā niṣkiṇībhyām niṣkiṇībhiḥ
Dativeniṣkiṇyai niṣkiṇībhyām niṣkiṇībhyaḥ
Ablativeniṣkiṇyāḥ niṣkiṇībhyām niṣkiṇībhyaḥ
Genitiveniṣkiṇyāḥ niṣkiṇyoḥ niṣkiṇīnām
Locativeniṣkiṇyām niṣkiṇyoḥ niṣkiṇīṣu

Compound niṣkiṇi - niṣkiṇī -

Adverb -niṣkiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria