Declension table of ?niṣkṛtāhāvāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣkṛtāhāvā | niṣkṛtāhāve | niṣkṛtāhāvāḥ |
Vocative | niṣkṛtāhāve | niṣkṛtāhāve | niṣkṛtāhāvāḥ |
Accusative | niṣkṛtāhāvām | niṣkṛtāhāve | niṣkṛtāhāvāḥ |
Instrumental | niṣkṛtāhāvayā | niṣkṛtāhāvābhyām | niṣkṛtāhāvābhiḥ |
Dative | niṣkṛtāhāvāyai | niṣkṛtāhāvābhyām | niṣkṛtāhāvābhyaḥ |
Ablative | niṣkṛtāhāvāyāḥ | niṣkṛtāhāvābhyām | niṣkṛtāhāvābhyaḥ |
Genitive | niṣkṛtāhāvāyāḥ | niṣkṛtāhāvayoḥ | niṣkṛtāhāvānām |
Locative | niṣkṛtāhāvāyām | niṣkṛtāhāvayoḥ | niṣkṛtāhāvāsu |