Declension table of ?nañvādaṭippaṇī

Deva

FeminineSingularDualPlural
Nominativenañvādaṭippaṇī nañvādaṭippaṇyau nañvādaṭippaṇyaḥ
Vocativenañvādaṭippaṇi nañvādaṭippaṇyau nañvādaṭippaṇyaḥ
Accusativenañvādaṭippaṇīm nañvādaṭippaṇyau nañvādaṭippaṇīḥ
Instrumentalnañvādaṭippaṇyā nañvādaṭippaṇībhyām nañvādaṭippaṇībhiḥ
Dativenañvādaṭippaṇyai nañvādaṭippaṇībhyām nañvādaṭippaṇībhyaḥ
Ablativenañvādaṭippaṇyāḥ nañvādaṭippaṇībhyām nañvādaṭippaṇībhyaḥ
Genitivenañvādaṭippaṇyāḥ nañvādaṭippaṇyoḥ nañvādaṭippaṇīnām
Locativenañvādaṭippaṇyām nañvādaṭippaṇyoḥ nañvādaṭippaṇīṣu

Compound nañvādaṭippaṇi - nañvādaṭippaṇī -

Adverb -nañvādaṭippaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria