Declension table of ?nañarthavādaṭīkā

Deva

FeminineSingularDualPlural
Nominativenañarthavādaṭīkā nañarthavādaṭīke nañarthavādaṭīkāḥ
Vocativenañarthavādaṭīke nañarthavādaṭīke nañarthavādaṭīkāḥ
Accusativenañarthavādaṭīkām nañarthavādaṭīke nañarthavādaṭīkāḥ
Instrumentalnañarthavādaṭīkayā nañarthavādaṭīkābhyām nañarthavādaṭīkābhiḥ
Dativenañarthavādaṭīkāyai nañarthavādaṭīkābhyām nañarthavādaṭīkābhyaḥ
Ablativenañarthavādaṭīkāyāḥ nañarthavādaṭīkābhyām nañarthavādaṭīkābhyaḥ
Genitivenañarthavādaṭīkāyāḥ nañarthavādaṭīkayoḥ nañarthavādaṭīkānām
Locativenañarthavādaṭīkāyām nañarthavādaṭīkayoḥ nañarthavādaṭīkāsu

Adverb -nañarthavādaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria