Declension table of ?naktabhojinī

Deva

FeminineSingularDualPlural
Nominativenaktabhojinī naktabhojinyau naktabhojinyaḥ
Vocativenaktabhojini naktabhojinyau naktabhojinyaḥ
Accusativenaktabhojinīm naktabhojinyau naktabhojinīḥ
Instrumentalnaktabhojinyā naktabhojinībhyām naktabhojinībhiḥ
Dativenaktabhojinyai naktabhojinībhyām naktabhojinībhyaḥ
Ablativenaktabhojinyāḥ naktabhojinībhyām naktabhojinībhyaḥ
Genitivenaktabhojinyāḥ naktabhojinyoḥ naktabhojinīnām
Locativenaktabhojinyām naktabhojinyoḥ naktabhojinīṣu

Compound naktabhojini - naktabhojinī -

Adverb -naktabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria