Declension table of ?nakṣatravādamālikā

Deva

FeminineSingularDualPlural
Nominativenakṣatravādamālikā nakṣatravādamālike nakṣatravādamālikāḥ
Vocativenakṣatravādamālike nakṣatravādamālike nakṣatravādamālikāḥ
Accusativenakṣatravādamālikām nakṣatravādamālike nakṣatravādamālikāḥ
Instrumentalnakṣatravādamālikayā nakṣatravādamālikābhyām nakṣatravādamālikābhiḥ
Dativenakṣatravādamālikāyai nakṣatravādamālikābhyām nakṣatravādamālikābhyaḥ
Ablativenakṣatravādamālikāyāḥ nakṣatravādamālikābhyām nakṣatravādamālikābhyaḥ
Genitivenakṣatravādamālikāyāḥ nakṣatravādamālikayoḥ nakṣatravādamālikānām
Locativenakṣatravādamālikāyām nakṣatravādamālikayoḥ nakṣatravādamālikāsu

Adverb -nakṣatravādamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria