Declension table of ?naikabhāvāśrayā

Deva

FeminineSingularDualPlural
Nominativenaikabhāvāśrayā naikabhāvāśraye naikabhāvāśrayāḥ
Vocativenaikabhāvāśraye naikabhāvāśraye naikabhāvāśrayāḥ
Accusativenaikabhāvāśrayām naikabhāvāśraye naikabhāvāśrayāḥ
Instrumentalnaikabhāvāśrayayā naikabhāvāśrayābhyām naikabhāvāśrayābhiḥ
Dativenaikabhāvāśrayāyai naikabhāvāśrayābhyām naikabhāvāśrayābhyaḥ
Ablativenaikabhāvāśrayāyāḥ naikabhāvāśrayābhyām naikabhāvāśrayābhyaḥ
Genitivenaikabhāvāśrayāyāḥ naikabhāvāśrayayoḥ naikabhāvāśrayāṇām
Locativenaikabhāvāśrayāyām naikabhāvāśrayayoḥ naikabhāvāśrayāsu

Adverb -naikabhāvāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria