Declension table of ?nātihṛṣṭā

Deva

FeminineSingularDualPlural
Nominativenātihṛṣṭā nātihṛṣṭe nātihṛṣṭāḥ
Vocativenātihṛṣṭe nātihṛṣṭe nātihṛṣṭāḥ
Accusativenātihṛṣṭām nātihṛṣṭe nātihṛṣṭāḥ
Instrumentalnātihṛṣṭayā nātihṛṣṭābhyām nātihṛṣṭābhiḥ
Dativenātihṛṣṭāyai nātihṛṣṭābhyām nātihṛṣṭābhyaḥ
Ablativenātihṛṣṭāyāḥ nātihṛṣṭābhyām nātihṛṣṭābhyaḥ
Genitivenātihṛṣṭāyāḥ nātihṛṣṭayoḥ nātihṛṣṭānām
Locativenātihṛṣṭāyām nātihṛṣṭayoḥ nātihṛṣṭāsu

Adverb -nātihṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria