Declension table of ?nātidhaninīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nātidhaninī | nātidhaninyau | nātidhaninyaḥ |
Vocative | nātidhanini | nātidhaninyau | nātidhaninyaḥ |
Accusative | nātidhaninīm | nātidhaninyau | nātidhaninīḥ |
Instrumental | nātidhaninyā | nātidhaninībhyām | nātidhaninībhiḥ |
Dative | nātidhaninyai | nātidhaninībhyām | nātidhaninībhyaḥ |
Ablative | nātidhaninyāḥ | nātidhaninībhyām | nātidhaninībhyaḥ |
Genitive | nātidhaninyāḥ | nātidhaninyoḥ | nātidhaninīnām |
Locative | nātidhaninyām | nātidhaninyoḥ | nātidhaninīṣu |