Declension table of ?nātidhaninī

Deva

FeminineSingularDualPlural
Nominativenātidhaninī nātidhaninyau nātidhaninyaḥ
Vocativenātidhanini nātidhaninyau nātidhaninyaḥ
Accusativenātidhaninīm nātidhaninyau nātidhaninīḥ
Instrumentalnātidhaninyā nātidhaninībhyām nātidhaninībhiḥ
Dativenātidhaninyai nātidhaninībhyām nātidhaninībhyaḥ
Ablativenātidhaninyāḥ nātidhaninībhyām nātidhaninībhyaḥ
Genitivenātidhaninyāḥ nātidhaninyoḥ nātidhaninīnām
Locativenātidhaninyām nātidhaninyoḥ nātidhaninīṣu

Compound nātidhanini - nātidhaninī -

Adverb -nātidhanini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria