Declension table of nāḍīparīkṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāḍīparīkṣā | nāḍīparīkṣe | nāḍīparīkṣāḥ |
Vocative | nāḍīparīkṣe | nāḍīparīkṣe | nāḍīparīkṣāḥ |
Accusative | nāḍīparīkṣām | nāḍīparīkṣe | nāḍīparīkṣāḥ |
Instrumental | nāḍīparīkṣayā | nāḍīparīkṣābhyām | nāḍīparīkṣābhiḥ |
Dative | nāḍīparīkṣāyai | nāḍīparīkṣābhyām | nāḍīparīkṣābhyaḥ |
Ablative | nāḍīparīkṣāyāḥ | nāḍīparīkṣābhyām | nāḍīparīkṣābhyaḥ |
Genitive | nāḍīparīkṣāyāḥ | nāḍīparīkṣayoḥ | nāḍīparīkṣāṇām |
Locative | nāḍīparīkṣāyām | nāḍīparīkṣayoḥ | nāḍīparīkṣāsu |