Declension table of ?nṛṣadvanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nṛṣadvanā | nṛṣadvane | nṛṣadvanāḥ |
Vocative | nṛṣadvane | nṛṣadvane | nṛṣadvanāḥ |
Accusative | nṛṣadvanām | nṛṣadvane | nṛṣadvanāḥ |
Instrumental | nṛṣadvanayā | nṛṣadvanābhyām | nṛṣadvanābhiḥ |
Dative | nṛṣadvanāyai | nṛṣadvanābhyām | nṛṣadvanābhyaḥ |
Ablative | nṛṣadvanāyāḥ | nṛṣadvanābhyām | nṛṣadvanābhyaḥ |
Genitive | nṛṣadvanāyāḥ | nṛṣadvanayoḥ | nṛṣadvanānām |
Locative | nṛṣadvanāyām | nṛṣadvanayoḥ | nṛṣadvanāsu |