Declension table of ?mūṣikādatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūṣikādatā | mūṣikādate | mūṣikādatāḥ |
Vocative | mūṣikādate | mūṣikādate | mūṣikādatāḥ |
Accusative | mūṣikādatām | mūṣikādate | mūṣikādatāḥ |
Instrumental | mūṣikādatayā | mūṣikādatābhyām | mūṣikādatābhiḥ |
Dative | mūṣikādatāyai | mūṣikādatābhyām | mūṣikādatābhyaḥ |
Ablative | mūṣikādatāyāḥ | mūṣikādatābhyām | mūṣikādatābhyaḥ |
Genitive | mūṣikādatāyāḥ | mūṣikādatayoḥ | mūṣikādatānām |
Locative | mūṣikādatāyām | mūṣikādatayoḥ | mūṣikādatāsu |