Declension table of ?muktāphalatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | muktāphalatā | muktāphalate | muktāphalatāḥ |
Vocative | muktāphalate | muktāphalate | muktāphalatāḥ |
Accusative | muktāphalatām | muktāphalate | muktāphalatāḥ |
Instrumental | muktāphalatayā | muktāphalatābhyām | muktāphalatābhiḥ |
Dative | muktāphalatāyai | muktāphalatābhyām | muktāphalatābhyaḥ |
Ablative | muktāphalatāyāḥ | muktāphalatābhyām | muktāphalatābhyaḥ |
Genitive | muktāphalatāyāḥ | muktāphalatayoḥ | muktāphalatānām |
Locative | muktāphalatāyām | muktāphalatayoḥ | muktāphalatāsu |