Declension table of ?mukhaṣṭhīlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mukhaṣṭhīlā | mukhaṣṭhīle | mukhaṣṭhīlāḥ |
Vocative | mukhaṣṭhīle | mukhaṣṭhīle | mukhaṣṭhīlāḥ |
Accusative | mukhaṣṭhīlām | mukhaṣṭhīle | mukhaṣṭhīlāḥ |
Instrumental | mukhaṣṭhīlayā | mukhaṣṭhīlābhyām | mukhaṣṭhīlābhiḥ |
Dative | mukhaṣṭhīlāyai | mukhaṣṭhīlābhyām | mukhaṣṭhīlābhyaḥ |
Ablative | mukhaṣṭhīlāyāḥ | mukhaṣṭhīlābhyām | mukhaṣṭhīlābhyaḥ |
Genitive | mukhaṣṭhīlāyāḥ | mukhaṣṭhīlayoḥ | mukhaṣṭhīlānām |
Locative | mukhaṣṭhīlāyām | mukhaṣṭhīlayoḥ | mukhaṣṭhīlāsu |